सुबन्तावली ?धनुर्वेदपरायणा

Roma

स्त्रीएकद्विबहु
प्रथमाधनुर्वेदपरायणा धनुर्वेदपरायणे धनुर्वेदपरायणाः
सम्बोधनम्धनुर्वेदपरायणे धनुर्वेदपरायणे धनुर्वेदपरायणाः
द्वितीयाधनुर्वेदपरायणाम् धनुर्वेदपरायणे धनुर्वेदपरायणाः
तृतीयाधनुर्वेदपरायणया धनुर्वेदपरायणाभ्याम् धनुर्वेदपरायणाभिः
चतुर्थीधनुर्वेदपरायणायै धनुर्वेदपरायणाभ्याम् धनुर्वेदपरायणाभ्यः
पञ्चमीधनुर्वेदपरायणायाः धनुर्वेदपरायणाभ्याम् धनुर्वेदपरायणाभ्यः
षष्ठीधनुर्वेदपरायणायाः धनुर्वेदपरायणयोः धनुर्वेदपरायणानाम्
सप्तमीधनुर्वेदपरायणायाम् धनुर्वेदपरायणयोः धनुर्वेदपरायणासु

अव्यय ॰धनुर्वेदपरायणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria