सुबन्तावली ?धनुर्वेदपरायण

Roma

पुमान्एकद्विबहु
प्रथमाधनुर्वेदपरायणः धनुर्वेदपरायणौ धनुर्वेदपरायणाः
सम्बोधनम्धनुर्वेदपरायण धनुर्वेदपरायणौ धनुर्वेदपरायणाः
द्वितीयाधनुर्वेदपरायणम् धनुर्वेदपरायणौ धनुर्वेदपरायणान्
तृतीयाधनुर्वेदपरायणेन धनुर्वेदपरायणाभ्याम् धनुर्वेदपरायणैः धनुर्वेदपरायणेभिः
चतुर्थीधनुर्वेदपरायणाय धनुर्वेदपरायणाभ्याम् धनुर्वेदपरायणेभ्यः
पञ्चमीधनुर्वेदपरायणात् धनुर्वेदपरायणाभ्याम् धनुर्वेदपरायणेभ्यः
षष्ठीधनुर्वेदपरायणस्य धनुर्वेदपरायणयोः धनुर्वेदपरायणानाम्
सप्तमीधनुर्वेदपरायणे धनुर्वेदपरायणयोः धनुर्वेदपरायणेषु

समास धनुर्वेदपरायण

अव्यय ॰धनुर्वेदपरायणम् ॰धनुर्वेदपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria