सुबन्तावली ?धनुर्मासमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनुर्मासमाहात्म्यम् धनुर्मासमाहात्म्ये धनुर्मासमाहात्म्यानि
सम्बोधनम्धनुर्मासमाहात्म्य धनुर्मासमाहात्म्ये धनुर्मासमाहात्म्यानि
द्वितीयाधनुर्मासमाहात्म्यम् धनुर्मासमाहात्म्ये धनुर्मासमाहात्म्यानि
तृतीयाधनुर्मासमाहात्म्येन धनुर्मासमाहात्म्याभ्याम् धनुर्मासमाहात्म्यैः
चतुर्थीधनुर्मासमाहात्म्याय धनुर्मासमाहात्म्याभ्याम् धनुर्मासमाहात्म्येभ्यः
पञ्चमीधनुर्मासमाहात्म्यात् धनुर्मासमाहात्म्याभ्याम् धनुर्मासमाहात्म्येभ्यः
षष्ठीधनुर्मासमाहात्म्यस्य धनुर्मासमाहात्म्ययोः धनुर्मासमाहात्म्यानाम्
सप्तमीधनुर्मासमाहात्म्ये धनुर्मासमाहात्म्ययोः धनुर्मासमाहात्म्येषु

समास धनुर्मासमाहात्म्य

अव्यय ॰धनुर्मासमाहात्म्यम् ॰धनुर्मासमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria