Declension table of dhanuṣmat

Deva

MasculineSingularDualPlural
Nominativedhanuṣmān dhanuṣmantau dhanuṣmantaḥ
Vocativedhanuṣman dhanuṣmantau dhanuṣmantaḥ
Accusativedhanuṣmantam dhanuṣmantau dhanuṣmataḥ
Instrumentaldhanuṣmatā dhanuṣmadbhyām dhanuṣmadbhiḥ
Dativedhanuṣmate dhanuṣmadbhyām dhanuṣmadbhyaḥ
Ablativedhanuṣmataḥ dhanuṣmadbhyām dhanuṣmadbhyaḥ
Genitivedhanuṣmataḥ dhanuṣmatoḥ dhanuṣmatām
Locativedhanuṣmati dhanuṣmatoḥ dhanuṣmatsu

Compound dhanuṣmat -

Adverb -dhanuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria