Declension table of dhanuḥśālā

Deva

FeminineSingularDualPlural
Nominativedhanuḥśālā dhanuḥśāle dhanuḥśālāḥ
Vocativedhanuḥśāle dhanuḥśāle dhanuḥśālāḥ
Accusativedhanuḥśālām dhanuḥśāle dhanuḥśālāḥ
Instrumentaldhanuḥśālayā dhanuḥśālābhyām dhanuḥśālābhiḥ
Dativedhanuḥśālāyai dhanuḥśālābhyām dhanuḥśālābhyaḥ
Ablativedhanuḥśālāyāḥ dhanuḥśālābhyām dhanuḥśālābhyaḥ
Genitivedhanuḥśālāyāḥ dhanuḥśālayoḥ dhanuḥśālānām
Locativedhanuḥśālāyām dhanuḥśālayoḥ dhanuḥśālāsu

Adverb -dhanuḥśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria