Declension table of ?dhantavatī

Deva

FeminineSingularDualPlural
Nominativedhantavatī dhantavatyau dhantavatyaḥ
Vocativedhantavati dhantavatyau dhantavatyaḥ
Accusativedhantavatīm dhantavatyau dhantavatīḥ
Instrumentaldhantavatyā dhantavatībhyām dhantavatībhiḥ
Dativedhantavatyai dhantavatībhyām dhantavatībhyaḥ
Ablativedhantavatyāḥ dhantavatībhyām dhantavatībhyaḥ
Genitivedhantavatyāḥ dhantavatyoḥ dhantavatīnām
Locativedhantavatyām dhantavatyoḥ dhantavatīṣu

Compound dhantavati - dhantavatī -

Adverb -dhantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria