Declension table of ?dhantavat

Deva

NeuterSingularDualPlural
Nominativedhantavat dhantavantī dhantavatī dhantavanti
Vocativedhantavat dhantavantī dhantavatī dhantavanti
Accusativedhantavat dhantavantī dhantavatī dhantavanti
Instrumentaldhantavatā dhantavadbhyām dhantavadbhiḥ
Dativedhantavate dhantavadbhyām dhantavadbhyaḥ
Ablativedhantavataḥ dhantavadbhyām dhantavadbhyaḥ
Genitivedhantavataḥ dhantavatoḥ dhantavatām
Locativedhantavati dhantavatoḥ dhantavatsu

Adverb -dhantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria