Declension table of ?dhantavat

Deva

MasculineSingularDualPlural
Nominativedhantavān dhantavantau dhantavantaḥ
Vocativedhantavan dhantavantau dhantavantaḥ
Accusativedhantavantam dhantavantau dhantavataḥ
Instrumentaldhantavatā dhantavadbhyām dhantavadbhiḥ
Dativedhantavate dhantavadbhyām dhantavadbhyaḥ
Ablativedhantavataḥ dhantavadbhyām dhantavadbhyaḥ
Genitivedhantavataḥ dhantavatoḥ dhantavatām
Locativedhantavati dhantavatoḥ dhantavatsu

Compound dhantavat -

Adverb -dhantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria