Declension table of ?dhanta

Deva

NeuterSingularDualPlural
Nominativedhantam dhante dhantāni
Vocativedhanta dhante dhantāni
Accusativedhantam dhante dhantāni
Instrumentaldhantena dhantābhyām dhantaiḥ
Dativedhantāya dhantābhyām dhantebhyaḥ
Ablativedhantāt dhantābhyām dhantebhyaḥ
Genitivedhantasya dhantayoḥ dhantānām
Locativedhante dhantayoḥ dhanteṣu

Compound dhanta -

Adverb -dhantam -dhantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria