Declension table of ?dhanta

Deva

MasculineSingularDualPlural
Nominativedhantaḥ dhantau dhantāḥ
Vocativedhanta dhantau dhantāḥ
Accusativedhantam dhantau dhantān
Instrumentaldhantena dhantābhyām dhantaiḥ dhantebhiḥ
Dativedhantāya dhantābhyām dhantebhyaḥ
Ablativedhantāt dhantābhyām dhantebhyaḥ
Genitivedhantasya dhantayoḥ dhantānām
Locativedhante dhantayoḥ dhanteṣu

Compound dhanta -

Adverb -dhantam -dhantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria