Declension table of ?dhanitavya

Deva

MasculineSingularDualPlural
Nominativedhanitavyaḥ dhanitavyau dhanitavyāḥ
Vocativedhanitavya dhanitavyau dhanitavyāḥ
Accusativedhanitavyam dhanitavyau dhanitavyān
Instrumentaldhanitavyena dhanitavyābhyām dhanitavyaiḥ dhanitavyebhiḥ
Dativedhanitavyāya dhanitavyābhyām dhanitavyebhyaḥ
Ablativedhanitavyāt dhanitavyābhyām dhanitavyebhyaḥ
Genitivedhanitavyasya dhanitavyayoḥ dhanitavyānām
Locativedhanitavye dhanitavyayoḥ dhanitavyeṣu

Compound dhanitavya -

Adverb -dhanitavyam -dhanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria