Declension table of ?dhanitavat

Deva

MasculineSingularDualPlural
Nominativedhanitavān dhanitavantau dhanitavantaḥ
Vocativedhanitavan dhanitavantau dhanitavantaḥ
Accusativedhanitavantam dhanitavantau dhanitavataḥ
Instrumentaldhanitavatā dhanitavadbhyām dhanitavadbhiḥ
Dativedhanitavate dhanitavadbhyām dhanitavadbhyaḥ
Ablativedhanitavataḥ dhanitavadbhyām dhanitavadbhyaḥ
Genitivedhanitavataḥ dhanitavatoḥ dhanitavatām
Locativedhanitavati dhanitavatoḥ dhanitavatsu

Compound dhanitavat -

Adverb -dhanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria