Declension table of dhanika

Deva

MasculineSingularDualPlural
Nominativedhanikaḥ dhanikau dhanikāḥ
Vocativedhanika dhanikau dhanikāḥ
Accusativedhanikam dhanikau dhanikān
Instrumentaldhanikena dhanikābhyām dhanikaiḥ dhanikebhiḥ
Dativedhanikāya dhanikābhyām dhanikebhyaḥ
Ablativedhanikāt dhanikābhyām dhanikebhyaḥ
Genitivedhanikasya dhanikayoḥ dhanikānām
Locativedhanike dhanikayoḥ dhanikeṣu

Compound dhanika -

Adverb -dhanikam -dhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria