Declension table of ?dhanīyat

Deva

MasculineSingularDualPlural
Nominativedhanīyan dhanīyantau dhanīyantaḥ
Vocativedhanīyan dhanīyantau dhanīyantaḥ
Accusativedhanīyantam dhanīyantau dhanīyataḥ
Instrumentaldhanīyatā dhanīyadbhyām dhanīyadbhiḥ
Dativedhanīyate dhanīyadbhyām dhanīyadbhyaḥ
Ablativedhanīyataḥ dhanīyadbhyām dhanīyadbhyaḥ
Genitivedhanīyataḥ dhanīyatoḥ dhanīyatām
Locativedhanīyati dhanīyatoḥ dhanīyatsu

Compound dhanīyat -

Adverb -dhanīyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria