Declension table of ?dhaniṣyat

Deva

MasculineSingularDualPlural
Nominativedhaniṣyan dhaniṣyantau dhaniṣyantaḥ
Vocativedhaniṣyan dhaniṣyantau dhaniṣyantaḥ
Accusativedhaniṣyantam dhaniṣyantau dhaniṣyataḥ
Instrumentaldhaniṣyatā dhaniṣyadbhyām dhaniṣyadbhiḥ
Dativedhaniṣyate dhaniṣyadbhyām dhaniṣyadbhyaḥ
Ablativedhaniṣyataḥ dhaniṣyadbhyām dhaniṣyadbhyaḥ
Genitivedhaniṣyataḥ dhaniṣyatoḥ dhaniṣyatām
Locativedhaniṣyati dhaniṣyatoḥ dhaniṣyatsu

Compound dhaniṣyat -

Adverb -dhaniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria