Declension table of ?dhaniṣyantī

Deva

FeminineSingularDualPlural
Nominativedhaniṣyantī dhaniṣyantyau dhaniṣyantyaḥ
Vocativedhaniṣyanti dhaniṣyantyau dhaniṣyantyaḥ
Accusativedhaniṣyantīm dhaniṣyantyau dhaniṣyantīḥ
Instrumentaldhaniṣyantyā dhaniṣyantībhyām dhaniṣyantībhiḥ
Dativedhaniṣyantyai dhaniṣyantībhyām dhaniṣyantībhyaḥ
Ablativedhaniṣyantyāḥ dhaniṣyantībhyām dhaniṣyantībhyaḥ
Genitivedhaniṣyantyāḥ dhaniṣyantyoḥ dhaniṣyantīnām
Locativedhaniṣyantyām dhaniṣyantyoḥ dhaniṣyantīṣu

Compound dhaniṣyanti - dhaniṣyantī -

Adverb -dhaniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria