Declension table of ?dhaniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhaniṣyamāṇā dhaniṣyamāṇe dhaniṣyamāṇāḥ
Vocativedhaniṣyamāṇe dhaniṣyamāṇe dhaniṣyamāṇāḥ
Accusativedhaniṣyamāṇām dhaniṣyamāṇe dhaniṣyamāṇāḥ
Instrumentaldhaniṣyamāṇayā dhaniṣyamāṇābhyām dhaniṣyamāṇābhiḥ
Dativedhaniṣyamāṇāyai dhaniṣyamāṇābhyām dhaniṣyamāṇābhyaḥ
Ablativedhaniṣyamāṇāyāḥ dhaniṣyamāṇābhyām dhaniṣyamāṇābhyaḥ
Genitivedhaniṣyamāṇāyāḥ dhaniṣyamāṇayoḥ dhaniṣyamāṇānām
Locativedhaniṣyamāṇāyām dhaniṣyamāṇayoḥ dhaniṣyamāṇāsu

Adverb -dhaniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria