Declension table of ?dhaniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhaniṣyamāṇam dhaniṣyamāṇe dhaniṣyamāṇāni
Vocativedhaniṣyamāṇa dhaniṣyamāṇe dhaniṣyamāṇāni
Accusativedhaniṣyamāṇam dhaniṣyamāṇe dhaniṣyamāṇāni
Instrumentaldhaniṣyamāṇena dhaniṣyamāṇābhyām dhaniṣyamāṇaiḥ
Dativedhaniṣyamāṇāya dhaniṣyamāṇābhyām dhaniṣyamāṇebhyaḥ
Ablativedhaniṣyamāṇāt dhaniṣyamāṇābhyām dhaniṣyamāṇebhyaḥ
Genitivedhaniṣyamāṇasya dhaniṣyamāṇayoḥ dhaniṣyamāṇānām
Locativedhaniṣyamāṇe dhaniṣyamāṇayoḥ dhaniṣyamāṇeṣu

Compound dhaniṣyamāṇa -

Adverb -dhaniṣyamāṇam -dhaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria