Declension table of ?dhaniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhaniṣyamāṇaḥ dhaniṣyamāṇau dhaniṣyamāṇāḥ
Vocativedhaniṣyamāṇa dhaniṣyamāṇau dhaniṣyamāṇāḥ
Accusativedhaniṣyamāṇam dhaniṣyamāṇau dhaniṣyamāṇān
Instrumentaldhaniṣyamāṇena dhaniṣyamāṇābhyām dhaniṣyamāṇaiḥ dhaniṣyamāṇebhiḥ
Dativedhaniṣyamāṇāya dhaniṣyamāṇābhyām dhaniṣyamāṇebhyaḥ
Ablativedhaniṣyamāṇāt dhaniṣyamāṇābhyām dhaniṣyamāṇebhyaḥ
Genitivedhaniṣyamāṇasya dhaniṣyamāṇayoḥ dhaniṣyamāṇānām
Locativedhaniṣyamāṇe dhaniṣyamāṇayoḥ dhaniṣyamāṇeṣu

Compound dhaniṣyamāṇa -

Adverb -dhaniṣyamāṇam -dhaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria