Declension table of dhaniṣṭha

Deva

MasculineSingularDualPlural
Nominativedhaniṣṭhaḥ dhaniṣṭhau dhaniṣṭhāḥ
Vocativedhaniṣṭha dhaniṣṭhau dhaniṣṭhāḥ
Accusativedhaniṣṭham dhaniṣṭhau dhaniṣṭhān
Instrumentaldhaniṣṭhena dhaniṣṭhābhyām dhaniṣṭhaiḥ dhaniṣṭhebhiḥ
Dativedhaniṣṭhāya dhaniṣṭhābhyām dhaniṣṭhebhyaḥ
Ablativedhaniṣṭhāt dhaniṣṭhābhyām dhaniṣṭhebhyaḥ
Genitivedhaniṣṭhasya dhaniṣṭhayoḥ dhaniṣṭhānām
Locativedhaniṣṭhe dhaniṣṭhayoḥ dhaniṣṭheṣu

Compound dhaniṣṭha -

Adverb -dhaniṣṭham -dhaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria