Declension table of dhanavat

Deva

MasculineSingularDualPlural
Nominativedhanavān dhanavantau dhanavantaḥ
Vocativedhanavan dhanavantau dhanavantaḥ
Accusativedhanavantam dhanavantau dhanavataḥ
Instrumentaldhanavatā dhanavadbhyām dhanavadbhiḥ
Dativedhanavate dhanavadbhyām dhanavadbhyaḥ
Ablativedhanavataḥ dhanavadbhyām dhanavadbhyaḥ
Genitivedhanavataḥ dhanavatoḥ dhanavatām
Locativedhanavati dhanavatoḥ dhanavatsu

Compound dhanavat -

Adverb -dhanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria