सुबन्तावली ?धनवर्जिता

Roma

स्त्रीएकद्विबहु
प्रथमाधनवर्जिता धनवर्जिते धनवर्जिताः
सम्बोधनम्धनवर्जिते धनवर्जिते धनवर्जिताः
द्वितीयाधनवर्जिताम् धनवर्जिते धनवर्जिताः
तृतीयाधनवर्जितया धनवर्जिताभ्याम् धनवर्जिताभिः
चतुर्थीधनवर्जितायै धनवर्जिताभ्याम् धनवर्जिताभ्यः
पञ्चमीधनवर्जितायाः धनवर्जिताभ्याम् धनवर्जिताभ्यः
षष्ठीधनवर्जितायाः धनवर्जितयोः धनवर्जितानाम्
सप्तमीधनवर्जितायाम् धनवर्जितयोः धनवर्जितासु

अव्यय ॰धनवर्जितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria