Declension table of ?dhanavṛddhā

Deva

FeminineSingularDualPlural
Nominativedhanavṛddhā dhanavṛddhe dhanavṛddhāḥ
Vocativedhanavṛddhe dhanavṛddhe dhanavṛddhāḥ
Accusativedhanavṛddhām dhanavṛddhe dhanavṛddhāḥ
Instrumentaldhanavṛddhayā dhanavṛddhābhyām dhanavṛddhābhiḥ
Dativedhanavṛddhāyai dhanavṛddhābhyām dhanavṛddhābhyaḥ
Ablativedhanavṛddhāyāḥ dhanavṛddhābhyām dhanavṛddhābhyaḥ
Genitivedhanavṛddhāyāḥ dhanavṛddhayoḥ dhanavṛddhānām
Locativedhanavṛddhāyām dhanavṛddhayoḥ dhanavṛddhāsu

Adverb -dhanavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria