Declension table of dhanavṛddhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanavṛddhaḥ | dhanavṛddhau | dhanavṛddhāḥ |
Vocative | dhanavṛddha | dhanavṛddhau | dhanavṛddhāḥ |
Accusative | dhanavṛddham | dhanavṛddhau | dhanavṛddhān |
Instrumental | dhanavṛddhena | dhanavṛddhābhyām | dhanavṛddhaiḥ |
Dative | dhanavṛddhāya | dhanavṛddhābhyām | dhanavṛddhebhyaḥ |
Ablative | dhanavṛddhāt | dhanavṛddhābhyām | dhanavṛddhebhyaḥ |
Genitive | dhanavṛddhasya | dhanavṛddhayoḥ | dhanavṛddhānām |
Locative | dhanavṛddhe | dhanavṛddhayoḥ | dhanavṛddheṣu |