Declension table of dhanavṛddha

Deva

MasculineSingularDualPlural
Nominativedhanavṛddhaḥ dhanavṛddhau dhanavṛddhāḥ
Vocativedhanavṛddha dhanavṛddhau dhanavṛddhāḥ
Accusativedhanavṛddham dhanavṛddhau dhanavṛddhān
Instrumentaldhanavṛddhena dhanavṛddhābhyām dhanavṛddhaiḥ dhanavṛddhebhiḥ
Dativedhanavṛddhāya dhanavṛddhābhyām dhanavṛddhebhyaḥ
Ablativedhanavṛddhāt dhanavṛddhābhyām dhanavṛddhebhyaḥ
Genitivedhanavṛddhasya dhanavṛddhayoḥ dhanavṛddhānām
Locativedhanavṛddhe dhanavṛddhayoḥ dhanavṛddheṣu

Compound dhanavṛddha -

Adverb -dhanavṛddham -dhanavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria