सुबन्तावली ?धनस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनस्थानम् धनस्थाने धनस्थानानि
सम्बोधनम्धनस्थान धनस्थाने धनस्थानानि
द्वितीयाधनस्थानम् धनस्थाने धनस्थानानि
तृतीयाधनस्थानेन धनस्थानाभ्याम् धनस्थानैः
चतुर्थीधनस्थानाय धनस्थानाभ्याम् धनस्थानेभ्यः
पञ्चमीधनस्थानात् धनस्थानाभ्याम् धनस्थानेभ्यः
षष्ठीधनस्थानस्य धनस्थानयोः धनस्थानानाम्
सप्तमीधनस्थाने धनस्थानयोः धनस्थानेषु

समास धनस्थान

अव्यय ॰धनस्थानम् ॰धनस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria