सुबन्तावली ?धनसनि आ

Roma

स्त्रीएकद्विबहु
प्रथमाधनसनि आ धनसनि ए धनसनि आः
सम्बोधनम्धनसनि ए धनसनि ए धनसनि आः
द्वितीयाधनसनि आम् धनसनि ए धनसनि आः
तृतीयाधनसनि अया धनसनि आभ्याम् धनसनि आभिः
चतुर्थीधनसनि आयै धनसनि आभ्याम् धनसनि आभ्यः
पञ्चमीधनसनि आयाः धनसनि आभ्याम् धनसनि आभ्यः
षष्ठीधनसनि आयाः धनसनि अयोः धनसनि आनाम्
सप्तमीधनसनि आयाम् धनसनि अयोः धनसनि आसु

अव्यय ॰धनसनि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria