Declension table of dhanasampatti

Deva

FeminineSingularDualPlural
Nominativedhanasampattiḥ dhanasampattī dhanasampattayaḥ
Vocativedhanasampatte dhanasampattī dhanasampattayaḥ
Accusativedhanasampattim dhanasampattī dhanasampattīḥ
Instrumentaldhanasampattyā dhanasampattibhyām dhanasampattibhiḥ
Dativedhanasampattyai dhanasampattaye dhanasampattibhyām dhanasampattibhyaḥ
Ablativedhanasampattyāḥ dhanasampatteḥ dhanasampattibhyām dhanasampattibhyaḥ
Genitivedhanasampattyāḥ dhanasampatteḥ dhanasampattyoḥ dhanasampattīnām
Locativedhanasampattyām dhanasampattau dhanasampattyoḥ dhanasampattiṣu

Compound dhanasampatti -

Adverb -dhanasampatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria