सुबन्तावली ?धनरूप

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनरूपम् धनरूपे धनरूपाणि
सम्बोधनम्धनरूप धनरूपे धनरूपाणि
द्वितीयाधनरूपम् धनरूपे धनरूपाणि
तृतीयाधनरूपेण धनरूपाभ्याम् धनरूपैः
चतुर्थीधनरूपाय धनरूपाभ्याम् धनरूपेभ्यः
पञ्चमीधनरूपात् धनरूपाभ्याम् धनरूपेभ्यः
षष्ठीधनरूपस्य धनरूपयोः धनरूपाणाम्
सप्तमीधनरूपे धनरूपयोः धनरूपेषु

समास धनरूप

अव्यय ॰धनरूपम् ॰धनरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria