Declension table of dhanapatisakha

Deva

MasculineSingularDualPlural
Nominativedhanapatisakhaḥ dhanapatisakhau dhanapatisakhāḥ
Vocativedhanapatisakha dhanapatisakhau dhanapatisakhāḥ
Accusativedhanapatisakham dhanapatisakhau dhanapatisakhān
Instrumentaldhanapatisakhena dhanapatisakhābhyām dhanapatisakhaiḥ
Dativedhanapatisakhāya dhanapatisakhābhyām dhanapatisakhebhyaḥ
Ablativedhanapatisakhāt dhanapatisakhābhyām dhanapatisakhebhyaḥ
Genitivedhanapatisakhasya dhanapatisakhayoḥ dhanapatisakhānām
Locativedhanapatisakhe dhanapatisakhayoḥ dhanapatisakheṣu

Compound dhanapatisakha -

Adverb -dhanapatisakham -dhanapatisakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria