Declension table of dhanapati

Deva

MasculineSingularDualPlural
Nominativedhanapatiḥ dhanapatī dhanapatayaḥ
Vocativedhanapate dhanapatī dhanapatayaḥ
Accusativedhanapatim dhanapatī dhanapatīn
Instrumentaldhanapatinā dhanapatibhyām dhanapatibhiḥ
Dativedhanapataye dhanapatibhyām dhanapatibhyaḥ
Ablativedhanapateḥ dhanapatibhyām dhanapatibhyaḥ
Genitivedhanapateḥ dhanapatyoḥ dhanapatīnām
Locativedhanapatau dhanapatyoḥ dhanapatiṣu

Compound dhanapati -

Adverb -dhanapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria