सुबन्तावली ?धननेतृ

Roma

पुमान्एकद्विबहु
प्रथमाधननेता धननेतारौ धननेतारः
सम्बोधनम्धननेतः धननेतारौ धननेतारः
द्वितीयाधननेतारम् धननेतारौ धननेतॄन्
तृतीयाधननेत्रा धननेतृभ्याम् धननेतृभिः
चतुर्थीधननेत्रे धननेतृभ्याम् धननेतृभ्यः
पञ्चमीधननेतुः धननेतृभ्याम् धननेतृभ्यः
षष्ठीधननेतुः धननेत्रोः धननेतॄणाम्
सप्तमीधननेतरि धननेत्रोः धननेतृषु

समास धननेतृ

अव्यय ॰धननेतृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria