सुबन्तावली धनमित्र

Roma

पुमान्एकद्विबहु
प्रथमाधनमित्रः धनमित्रौ धनमित्राः
सम्बोधनम्धनमित्र धनमित्रौ धनमित्राः
द्वितीयाधनमित्रम् धनमित्रौ धनमित्रान्
तृतीयाधनमित्रेण धनमित्राभ्याम् धनमित्रैः धनमित्रेभिः
चतुर्थीधनमित्राय धनमित्राभ्याम् धनमित्रेभ्यः
पञ्चमीधनमित्रात् धनमित्राभ्याम् धनमित्रेभ्यः
षष्ठीधनमित्रस्य धनमित्रयोः धनमित्राणाम्
सप्तमीधनमित्रे धनमित्रयोः धनमित्रेषु

समास धनमित्र

अव्यय ॰धनमित्रम् ॰धनमित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria