सुबन्तावली ?धनहारका

Roma

स्त्रीएकद्विबहु
प्रथमाधनहारका धनहारके धनहारकाः
सम्बोधनम्धनहारके धनहारके धनहारकाः
द्वितीयाधनहारकाम् धनहारके धनहारकाः
तृतीयाधनहारकया धनहारकाभ्याम् धनहारकाभिः
चतुर्थीधनहारकायै धनहारकाभ्याम् धनहारकाभ्यः
पञ्चमीधनहारकायाः धनहारकाभ्याम् धनहारकाभ्यः
षष्ठीधनहारकायाः धनहारकयोः धनहारकाणाम्
सप्तमीधनहारकायाम् धनहारकयोः धनहारकासु

अव्यय ॰धनहारकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria