सुबन्तावली ?धनहारक

Roma

पुमान्एकद्विबहु
प्रथमाधनहारकः धनहारकौ धनहारकाः
सम्बोधनम्धनहारक धनहारकौ धनहारकाः
द्वितीयाधनहारकम् धनहारकौ धनहारकान्
तृतीयाधनहारकेण धनहारकाभ्याम् धनहारकैः धनहारकेभिः
चतुर्थीधनहारकाय धनहारकाभ्याम् धनहारकेभ्यः
पञ्चमीधनहारकात् धनहारकाभ्याम् धनहारकेभ्यः
षष्ठीधनहारकस्य धनहारकयोः धनहारकाणाम्
सप्तमीधनहारके धनहारकयोः धनहारकेषु

समास धनहारक

अव्यय ॰धनहारकम् ॰धनहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria