सुबन्तावली ?धनहृत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनहृत् धनहृती धनहृन्ति
सम्बोधनम्धनहृत् धनहृती धनहृन्ति
द्वितीयाधनहृत् धनहृती धनहृन्ति
तृतीयाधनहृता धनहृद्भ्याम् धनहृद्भिः
चतुर्थीधनहृते धनहृद्भ्याम् धनहृद्भ्यः
पञ्चमीधनहृतः धनहृद्भ्याम् धनहृद्भ्यः
षष्ठीधनहृतः धनहृतोः धनहृताम्
सप्तमीधनहृति धनहृतोः धनहृत्सु

समास धनहृत्

अव्यय ॰धनहृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria