सुबन्तावली ?धनगर्विता

Roma

स्त्रीएकद्विबहु
प्रथमाधनगर्विता धनगर्विते धनगर्विताः
सम्बोधनम्धनगर्विते धनगर्विते धनगर्विताः
द्वितीयाधनगर्विताम् धनगर्विते धनगर्विताः
तृतीयाधनगर्वितया धनगर्विताभ्याम् धनगर्विताभिः
चतुर्थीधनगर्वितायै धनगर्विताभ्याम् धनगर्विताभ्यः
पञ्चमीधनगर्वितायाः धनगर्विताभ्याम् धनगर्विताभ्यः
षष्ठीधनगर्वितायाः धनगर्वितयोः धनगर्वितानाम्
सप्तमीधनगर्वितायाम् धनगर्वितयोः धनगर्वितासु

अव्यय ॰धनगर्वितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria