सुबन्तावली ?धनधान्याधिक

Roma

पुमान्एकद्विबहु
प्रथमाधनधान्याधिकः धनधान्याधिकौ धनधान्याधिकाः
सम्बोधनम्धनधान्याधिक धनधान्याधिकौ धनधान्याधिकाः
द्वितीयाधनधान्याधिकम् धनधान्याधिकौ धनधान्याधिकान्
तृतीयाधनधान्याधिकेन धनधान्याधिकाभ्याम् धनधान्याधिकैः धनधान्याधिकेभिः
चतुर्थीधनधान्याधिकाय धनधान्याधिकाभ्याम् धनधान्याधिकेभ्यः
पञ्चमीधनधान्याधिकात् धनधान्याधिकाभ्याम् धनधान्याधिकेभ्यः
षष्ठीधनधान्याधिकस्य धनधान्याधिकयोः धनधान्याधिकानाम्
सप्तमीधनधान्याधिके धनधान्याधिकयोः धनधान्याधिकेषु

समास धनधान्याधिक

अव्यय ॰धनधान्याधिकम् ॰धनधान्याधिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria