सुबन्तावली ?धनदा

Roma

पुमान्एकद्विबहु
प्रथमाधनदाः धनदौ धनदाः
सम्बोधनम्धनदाः धनदौ धनदाः
द्वितीयाधनदाम् धनदौ धनदाः धनदः
तृतीयाधनदा धनदाभ्याम् धनदाभिः
चतुर्थीधनदे धनदाभ्याम् धनदाभ्यः
पञ्चमीधनदः धनदाभ्याम् धनदाभ्यः
षष्ठीधनदः धनदोः धनदाम् धनदनाम्
सप्तमीधनदि धनदोः धनदासु

समास धनदा

अव्यय ॰धनदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria