सुबन्तावली धनद

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनदम् धनदे धनदानि
सम्बोधनम्धनद धनदे धनदानि
द्वितीयाधनदम् धनदे धनदानि
तृतीयाधनदेन धनदाभ्याम् धनदैः
चतुर्थीधनदाय धनदाभ्याम् धनदेभ्यः
पञ्चमीधनदात् धनदाभ्याम् धनदेभ्यः
षष्ठीधनदस्य धनदयोः धनदानाम्
सप्तमीधनदे धनदयोः धनदेषु

समास धनद

अव्यय ॰धनदम् ॰धनदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria