सुबन्तावली ?धनदण्ड

Roma

पुमान्एकद्विबहु
प्रथमाधनदण्डः धनदण्डौ धनदण्डाः
सम्बोधनम्धनदण्ड धनदण्डौ धनदण्डाः
द्वितीयाधनदण्डम् धनदण्डौ धनदण्डान्
तृतीयाधनदण्डेन धनदण्डाभ्याम् धनदण्डैः धनदण्डेभिः
चतुर्थीधनदण्डाय धनदण्डाभ्याम् धनदण्डेभ्यः
पञ्चमीधनदण्डात् धनदण्डाभ्याम् धनदण्डेभ्यः
षष्ठीधनदण्डस्य धनदण्डयोः धनदण्डानाम्
सप्तमीधनदण्डे धनदण्डयोः धनदण्डेषु

समास धनदण्ड

अव्यय ॰धनदण्डम् ॰धनदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria