Declension table of dhanāgama

Deva

MasculineSingularDualPlural
Nominativedhanāgamaḥ dhanāgamau dhanāgamāḥ
Vocativedhanāgama dhanāgamau dhanāgamāḥ
Accusativedhanāgamam dhanāgamau dhanāgamān
Instrumentaldhanāgamena dhanāgamābhyām dhanāgamaiḥ dhanāgamebhiḥ
Dativedhanāgamāya dhanāgamābhyām dhanāgamebhyaḥ
Ablativedhanāgamāt dhanāgamābhyām dhanāgamebhyaḥ
Genitivedhanāgamasya dhanāgamayoḥ dhanāgamānām
Locativedhanāgame dhanāgamayoḥ dhanāgameṣu

Compound dhanāgama -

Adverb -dhanāgamam -dhanāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria