Declension table of dhanādhyakṣa

Deva

MasculineSingularDualPlural
Nominativedhanādhyakṣaḥ dhanādhyakṣau dhanādhyakṣāḥ
Vocativedhanādhyakṣa dhanādhyakṣau dhanādhyakṣāḥ
Accusativedhanādhyakṣam dhanādhyakṣau dhanādhyakṣān
Instrumentaldhanādhyakṣeṇa dhanādhyakṣābhyām dhanādhyakṣaiḥ
Dativedhanādhyakṣāya dhanādhyakṣābhyām dhanādhyakṣebhyaḥ
Ablativedhanādhyakṣāt dhanādhyakṣābhyām dhanādhyakṣebhyaḥ
Genitivedhanādhyakṣasya dhanādhyakṣayoḥ dhanādhyakṣāṇām
Locativedhanādhyakṣe dhanādhyakṣayoḥ dhanādhyakṣeṣu

Compound dhanādhyakṣa -

Adverb -dhanādhyakṣam -dhanādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria