सुबन्तावली ?धनञ्जयविजय

Roma

पुमान्एकद्विबहु
प्रथमाधनञ्जयविजयः धनञ्जयविजयौ धनञ्जयविजयाः
सम्बोधनम्धनञ्जयविजय धनञ्जयविजयौ धनञ्जयविजयाः
द्वितीयाधनञ्जयविजयम् धनञ्जयविजयौ धनञ्जयविजयान्
तृतीयाधनञ्जयविजयेन धनञ्जयविजयाभ्याम् धनञ्जयविजयैः धनञ्जयविजयेभिः
चतुर्थीधनञ्जयविजयाय धनञ्जयविजयाभ्याम् धनञ्जयविजयेभ्यः
पञ्चमीधनञ्जयविजयात् धनञ्जयविजयाभ्याम् धनञ्जयविजयेभ्यः
षष्ठीधनञ्जयविजयस्य धनञ्जयविजययोः धनञ्जयविजयानाम्
सप्तमीधनञ्जयविजये धनञ्जयविजययोः धनञ्जयविजयेषु

समास धनञ्जयविजय

अव्यय ॰धनञ्जयविजयम् ॰धनञ्जयविजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria