सुबन्तावली ?धनञ्जयसेन

Roma

पुमान्एकद्विबहु
प्रथमाधनञ्जयसेनः धनञ्जयसेनौ धनञ्जयसेनाः
सम्बोधनम्धनञ्जयसेन धनञ्जयसेनौ धनञ्जयसेनाः
द्वितीयाधनञ्जयसेनम् धनञ्जयसेनौ धनञ्जयसेनान्
तृतीयाधनञ्जयसेनेन धनञ्जयसेनाभ्याम् धनञ्जयसेनैः धनञ्जयसेनेभिः
चतुर्थीधनञ्जयसेनाय धनञ्जयसेनाभ्याम् धनञ्जयसेनेभ्यः
पञ्चमीधनञ्जयसेनात् धनञ्जयसेनाभ्याम् धनञ्जयसेनेभ्यः
षष्ठीधनञ्जयसेनस्य धनञ्जयसेनयोः धनञ्जयसेनानाम्
सप्तमीधनञ्जयसेने धनञ्जयसेनयोः धनञ्जयसेनेषु

समास धनञ्जयसेन

अव्यय ॰धनञ्जयसेनम् ॰धनञ्जयसेनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria