सुबन्तावली ?धनञ्जयकोश

Roma

पुमान्एकद्विबहु
प्रथमाधनञ्जयकोशः धनञ्जयकोशौ धनञ्जयकोशाः
सम्बोधनम्धनञ्जयकोश धनञ्जयकोशौ धनञ्जयकोशाः
द्वितीयाधनञ्जयकोशम् धनञ्जयकोशौ धनञ्जयकोशान्
तृतीयाधनञ्जयकोशेन धनञ्जयकोशाभ्याम् धनञ्जयकोशैः धनञ्जयकोशेभिः
चतुर्थीधनञ्जयकोशाय धनञ्जयकोशाभ्याम् धनञ्जयकोशेभ्यः
पञ्चमीधनञ्जयकोशात् धनञ्जयकोशाभ्याम् धनञ्जयकोशेभ्यः
षष्ठीधनञ्जयकोशस्य धनञ्जयकोशयोः धनञ्जयकोशानाम्
सप्तमीधनञ्जयकोशे धनञ्जयकोशयोः धनञ्जयकोशेषु

समास धनञ्जयकोश

अव्यय ॰धनञ्जयकोशम् ॰धनञ्जयकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria