सुबन्तावली धनञ्जय

Roma

पुमान्एकद्विबहु
प्रथमाधनञ्जयः धनञ्जयौ धनञ्जयाः
सम्बोधनम्धनञ्जय धनञ्जयौ धनञ्जयाः
द्वितीयाधनञ्जयम् धनञ्जयौ धनञ्जयान्
तृतीयाधनञ्जयेन धनञ्जयाभ्याम् धनञ्जयैः धनञ्जयेभिः
चतुर्थीधनञ्जयाय धनञ्जयाभ्याम् धनञ्जयेभ्यः
पञ्चमीधनञ्जयात् धनञ्जयाभ्याम् धनञ्जयेभ्यः
षष्ठीधनञ्जयस्य धनञ्जययोः धनञ्जयानाम्
सप्तमीधनञ्जये धनञ्जययोः धनञ्जयेषु

समास धनञ्जय

अव्यय ॰धनञ्जयम् ॰धनञ्जयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria