सुबन्तावली ?धमि

Roma

पुमान्एकद्विबहु
प्रथमाधमिः धमी धमयः
सम्बोधनम्धमे धमी धमयः
द्वितीयाधमिम् धमी धमीन्
तृतीयाधमिना धमिभ्याम् धमिभिः
चतुर्थीधमये धमिभ्याम् धमिभ्यः
पञ्चमीधमेः धमिभ्याम् धमिभ्यः
षष्ठीधमेः धम्योः धमीनाम्
सप्तमीधमौ धम्योः धमिषु

समास धमि

अव्यय ॰धमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria