सुबन्तावली ?धमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाधमत् धमन्ती धमती धमन्ति
सम्बोधनम्धमत् धमन्ती धमती धमन्ति
द्वितीयाधमत् धमन्ती धमती धमन्ति
तृतीयाधमता धमद्भ्याम् धमद्भिः
चतुर्थीधमते धमद्भ्याम् धमद्भ्यः
पञ्चमीधमतः धमद्भ्याम् धमद्भ्यः
षष्ठीधमतः धमतोः धमताम्
सप्तमीधमति धमतोः धमत्सु

अव्यय ॰धमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria