सुबन्तावली ?धमत्

Roma

पुमान्एकद्विबहु
प्रथमाधमन् धमन्तौ धमन्तः
सम्बोधनम्धमन् धमन्तौ धमन्तः
द्वितीयाधमन्तम् धमन्तौ धमतः
तृतीयाधमता धमद्भ्याम् धमद्भिः
चतुर्थीधमते धमद्भ्याम् धमद्भ्यः
पञ्चमीधमतः धमद्भ्याम् धमद्भ्यः
षष्ठीधमतः धमतोः धमताम्
सप्तमीधमति धमतोः धमत्सु

समास धमत्

अव्यय ॰धमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria