सुबन्तावली ?धमर

Roma

पुमान्एकद्विबहु
प्रथमाधमरः धमरौ धमराः
सम्बोधनम्धमर धमरौ धमराः
द्वितीयाधमरम् धमरौ धमरान्
तृतीयाधमरेण धमराभ्याम् धमरैः धमरेभिः
चतुर्थीधमराय धमराभ्याम् धमरेभ्यः
पञ्चमीधमरात् धमराभ्याम् धमरेभ्यः
षष्ठीधमरस्य धमरयोः धमराणाम्
सप्तमीधमरे धमरयोः धमरेषु

समास धमर

अव्यय ॰धमरम् ॰धमरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria